Declension table of ?tandiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetandiṣyamāṇaḥ tandiṣyamāṇau tandiṣyamāṇāḥ
Vocativetandiṣyamāṇa tandiṣyamāṇau tandiṣyamāṇāḥ
Accusativetandiṣyamāṇam tandiṣyamāṇau tandiṣyamāṇān
Instrumentaltandiṣyamāṇena tandiṣyamāṇābhyām tandiṣyamāṇaiḥ tandiṣyamāṇebhiḥ
Dativetandiṣyamāṇāya tandiṣyamāṇābhyām tandiṣyamāṇebhyaḥ
Ablativetandiṣyamāṇāt tandiṣyamāṇābhyām tandiṣyamāṇebhyaḥ
Genitivetandiṣyamāṇasya tandiṣyamāṇayoḥ tandiṣyamāṇānām
Locativetandiṣyamāṇe tandiṣyamāṇayoḥ tandiṣyamāṇeṣu

Compound tandiṣyamāṇa -

Adverb -tandiṣyamāṇam -tandiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria