Declension table of ?kakiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekakiṣyamāṇaḥ kakiṣyamāṇau kakiṣyamāṇāḥ
Vocativekakiṣyamāṇa kakiṣyamāṇau kakiṣyamāṇāḥ
Accusativekakiṣyamāṇam kakiṣyamāṇau kakiṣyamāṇān
Instrumentalkakiṣyamāṇena kakiṣyamāṇābhyām kakiṣyamāṇaiḥ kakiṣyamāṇebhiḥ
Dativekakiṣyamāṇāya kakiṣyamāṇābhyām kakiṣyamāṇebhyaḥ
Ablativekakiṣyamāṇāt kakiṣyamāṇābhyām kakiṣyamāṇebhyaḥ
Genitivekakiṣyamāṇasya kakiṣyamāṇayoḥ kakiṣyamāṇānām
Locativekakiṣyamāṇe kakiṣyamāṇayoḥ kakiṣyamāṇeṣu

Compound kakiṣyamāṇa -

Adverb -kakiṣyamāṇam -kakiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria