Declension table of ?jehiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejehiṣyamāṇaḥ jehiṣyamāṇau jehiṣyamāṇāḥ
Vocativejehiṣyamāṇa jehiṣyamāṇau jehiṣyamāṇāḥ
Accusativejehiṣyamāṇam jehiṣyamāṇau jehiṣyamāṇān
Instrumentaljehiṣyamāṇena jehiṣyamāṇābhyām jehiṣyamāṇaiḥ jehiṣyamāṇebhiḥ
Dativejehiṣyamāṇāya jehiṣyamāṇābhyām jehiṣyamāṇebhyaḥ
Ablativejehiṣyamāṇāt jehiṣyamāṇābhyām jehiṣyamāṇebhyaḥ
Genitivejehiṣyamāṇasya jehiṣyamāṇayoḥ jehiṣyamāṇānām
Locativejehiṣyamāṇe jehiṣyamāṇayoḥ jehiṣyamāṇeṣu

Compound jehiṣyamāṇa -

Adverb -jehiṣyamāṇam -jehiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria