Declension table of ?śaṇayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśaṇayiṣyan śaṇayiṣyantau śaṇayiṣyantaḥ
Vocativeśaṇayiṣyan śaṇayiṣyantau śaṇayiṣyantaḥ
Accusativeśaṇayiṣyantam śaṇayiṣyantau śaṇayiṣyataḥ
Instrumentalśaṇayiṣyatā śaṇayiṣyadbhyām śaṇayiṣyadbhiḥ
Dativeśaṇayiṣyate śaṇayiṣyadbhyām śaṇayiṣyadbhyaḥ
Ablativeśaṇayiṣyataḥ śaṇayiṣyadbhyām śaṇayiṣyadbhyaḥ
Genitiveśaṇayiṣyataḥ śaṇayiṣyatoḥ śaṇayiṣyatām
Locativeśaṇayiṣyati śaṇayiṣyatoḥ śaṇayiṣyatsu

Compound śaṇayiṣyat -

Adverb -śaṇayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria