Declension table of ?vaṣkiṣyat

Deva

MasculineSingularDualPlural
Nominativevaṣkiṣyan vaṣkiṣyantau vaṣkiṣyantaḥ
Vocativevaṣkiṣyan vaṣkiṣyantau vaṣkiṣyantaḥ
Accusativevaṣkiṣyantam vaṣkiṣyantau vaṣkiṣyataḥ
Instrumentalvaṣkiṣyatā vaṣkiṣyadbhyām vaṣkiṣyadbhiḥ
Dativevaṣkiṣyate vaṣkiṣyadbhyām vaṣkiṣyadbhyaḥ
Ablativevaṣkiṣyataḥ vaṣkiṣyadbhyām vaṣkiṣyadbhyaḥ
Genitivevaṣkiṣyataḥ vaṣkiṣyatoḥ vaṣkiṣyatām
Locativevaṣkiṣyati vaṣkiṣyatoḥ vaṣkiṣyatsu

Compound vaṣkiṣyat -

Adverb -vaṣkiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria