Declension table of ?satrayiṣyat

Deva

MasculineSingularDualPlural
Nominativesatrayiṣyan satrayiṣyantau satrayiṣyantaḥ
Vocativesatrayiṣyan satrayiṣyantau satrayiṣyantaḥ
Accusativesatrayiṣyantam satrayiṣyantau satrayiṣyataḥ
Instrumentalsatrayiṣyatā satrayiṣyadbhyām satrayiṣyadbhiḥ
Dativesatrayiṣyate satrayiṣyadbhyām satrayiṣyadbhyaḥ
Ablativesatrayiṣyataḥ satrayiṣyadbhyām satrayiṣyadbhyaḥ
Genitivesatrayiṣyataḥ satrayiṣyatoḥ satrayiṣyatām
Locativesatrayiṣyati satrayiṣyatoḥ satrayiṣyatsu

Compound satrayiṣyat -

Adverb -satrayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria