Declension table of śuklapratipad

Deva

FeminineSingularDualPlural
Nominativeśuklapratipāt śuklapratipadī śuklapratipādau śuklapratipādaḥ
Vocativeśuklapratipāt śuklapratipādau śuklapratipādaḥ
Accusativeśuklapratipādam śuklapratipādau śuklapratipādaḥ
Instrumentalśuklapratipadā śuklapratipādbhyām śuklapratipādbhiḥ
Dativeśuklapratipade śuklapratipādbhyām śuklapratipādbhyaḥ
Ablativeśuklapratipadaḥ śuklapratipādbhyām śuklapratipādbhyaḥ
Genitiveśuklapratipadaḥ śuklapratipādoḥ śuklapratipādām
Locativeśuklapratipadi śuklapratipādoḥ śuklapratipātsu

Compound śuklapratipat -

Adverb -śuklapratipat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria