Declension table of śuklapratipadDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śuklapratipāt śuklapratipadī | śuklapratipādau | śuklapratipādaḥ |
Vocative | śuklapratipāt | śuklapratipādau | śuklapratipādaḥ |
Accusative | śuklapratipādam | śuklapratipādau | śuklapratipādaḥ |
Instrumental | śuklapratipadā | śuklapratipādbhyām | śuklapratipādbhiḥ |
Dative | śuklapratipade | śuklapratipādbhyām | śuklapratipādbhyaḥ |
Ablative | śuklapratipadaḥ | śuklapratipādbhyām | śuklapratipādbhyaḥ |
Genitive | śuklapratipadaḥ | śuklapratipādoḥ | śuklapratipādām |
Locative | śuklapratipadi | śuklapratipādoḥ | śuklapratipātsu |