Declension table of śuṇṭhiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śuṇṭhiḥ | śuṇṭhī | śuṇṭhayaḥ |
Vocative | śuṇṭhe | śuṇṭhī | śuṇṭhayaḥ |
Accusative | śuṇṭhim | śuṇṭhī | śuṇṭhīḥ |
Instrumental | śuṇṭhyā | śuṇṭhibhyām | śuṇṭhibhiḥ |
Dative | śuṇṭhyai śuṇṭhaye | śuṇṭhibhyām | śuṇṭhibhyaḥ |
Ablative | śuṇṭhyāḥ śuṇṭheḥ | śuṇṭhibhyām | śuṇṭhibhyaḥ |
Genitive | śuṇṭhyāḥ śuṇṭheḥ | śuṇṭhyoḥ | śuṇṭhīnām |
Locative | śuṇṭhyām śuṇṭhau | śuṇṭhyoḥ | śuṇṭhiṣu |