Declension table of ?śastritā

Deva

FeminineSingularDualPlural
Nominativeśastritā śastrite śastritāḥ
Vocativeśastrite śastrite śastritāḥ
Accusativeśastritām śastrite śastritāḥ
Instrumentalśastritayā śastritābhyām śastritābhiḥ
Dativeśastritāyai śastritābhyām śastritābhyaḥ
Ablativeśastritāyāḥ śastritābhyām śastritābhyaḥ
Genitiveśastritāyāḥ śastritayoḥ śastritānām
Locativeśastritāyām śastritayoḥ śastritāsu

Adverb -śastritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria