Declension table of ?yātī

Deva

FeminineSingularDualPlural
Nominativeyātī yātyau yātyaḥ
Vocativeyāti yātyau yātyaḥ
Accusativeyātīm yātyau yātīḥ
Instrumentalyātyā yātībhyām yātībhiḥ
Dativeyātyai yātībhyām yātībhyaḥ
Ablativeyātyāḥ yātībhyām yātībhyaḥ
Genitiveyātyāḥ yātyoḥ yātīnām
Locativeyātyām yātyoḥ yātīṣu

Compound yāti - yātī -

Adverb -yāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria