Declension table of ?viśaṅkaṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśaṅkaṭā | viśaṅkaṭe | viśaṅkaṭāḥ |
Vocative | viśaṅkaṭe | viśaṅkaṭe | viśaṅkaṭāḥ |
Accusative | viśaṅkaṭām | viśaṅkaṭe | viśaṅkaṭāḥ |
Instrumental | viśaṅkaṭayā | viśaṅkaṭābhyām | viśaṅkaṭābhiḥ |
Dative | viśaṅkaṭāyai | viśaṅkaṭābhyām | viśaṅkaṭābhyaḥ |
Ablative | viśaṅkaṭāyāḥ | viśaṅkaṭābhyām | viśaṅkaṭābhyaḥ |
Genitive | viśaṅkaṭāyāḥ | viśaṅkaṭayoḥ | viśaṅkaṭānām |
Locative | viśaṅkaṭāyām | viśaṅkaṭayoḥ | viśaṅkaṭāsu |