Declension table of ?vipratiṣiddhārthāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vipratiṣiddhārthā | vipratiṣiddhārthe | vipratiṣiddhārthāḥ |
Vocative | vipratiṣiddhārthe | vipratiṣiddhārthe | vipratiṣiddhārthāḥ |
Accusative | vipratiṣiddhārthām | vipratiṣiddhārthe | vipratiṣiddhārthāḥ |
Instrumental | vipratiṣiddhārthayā | vipratiṣiddhārthābhyām | vipratiṣiddhārthābhiḥ |
Dative | vipratiṣiddhārthāyai | vipratiṣiddhārthābhyām | vipratiṣiddhārthābhyaḥ |
Ablative | vipratiṣiddhārthāyāḥ | vipratiṣiddhārthābhyām | vipratiṣiddhārthābhyaḥ |
Genitive | vipratiṣiddhārthāyāḥ | vipratiṣiddhārthayoḥ | vipratiṣiddhārthānām |
Locative | vipratiṣiddhārthāyām | vipratiṣiddhārthayoḥ | vipratiṣiddhārthāsu |