Declension table of ?vidyutvatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vidyutvatī | vidyutvatyau | vidyutvatyaḥ |
Vocative | vidyutvati | vidyutvatyau | vidyutvatyaḥ |
Accusative | vidyutvatīm | vidyutvatyau | vidyutvatīḥ |
Instrumental | vidyutvatyā | vidyutvatībhyām | vidyutvatībhiḥ |
Dative | vidyutvatyai | vidyutvatībhyām | vidyutvatībhyaḥ |
Ablative | vidyutvatyāḥ | vidyutvatībhyām | vidyutvatībhyaḥ |
Genitive | vidyutvatyāḥ | vidyutvatyoḥ | vidyutvatīnām |
Locative | vidyutvatyām | vidyutvatyoḥ | vidyutvatīṣu |