Declension table of vāyavīyasaṃhitā

Deva

FeminineSingularDualPlural
Nominativevāyavīyasaṃhitā vāyavīyasaṃhite vāyavīyasaṃhitāḥ
Vocativevāyavīyasaṃhite vāyavīyasaṃhite vāyavīyasaṃhitāḥ
Accusativevāyavīyasaṃhitām vāyavīyasaṃhite vāyavīyasaṃhitāḥ
Instrumentalvāyavīyasaṃhitayā vāyavīyasaṃhitābhyām vāyavīyasaṃhitābhiḥ
Dativevāyavīyasaṃhitāyai vāyavīyasaṃhitābhyām vāyavīyasaṃhitābhyaḥ
Ablativevāyavīyasaṃhitāyāḥ vāyavīyasaṃhitābhyām vāyavīyasaṃhitābhyaḥ
Genitivevāyavīyasaṃhitāyāḥ vāyavīyasaṃhitayoḥ vāyavīyasaṃhitānām
Locativevāyavīyasaṃhitāyām vāyavīyasaṃhitayoḥ vāyavīyasaṃhitāsu

Adverb -vāyavīyasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria