Declension table of ?vṛkṣavatī

Deva

FeminineSingularDualPlural
Nominativevṛkṣavatī vṛkṣavatyau vṛkṣavatyaḥ
Vocativevṛkṣavati vṛkṣavatyau vṛkṣavatyaḥ
Accusativevṛkṣavatīm vṛkṣavatyau vṛkṣavatīḥ
Instrumentalvṛkṣavatyā vṛkṣavatībhyām vṛkṣavatībhiḥ
Dativevṛkṣavatyai vṛkṣavatībhyām vṛkṣavatībhyaḥ
Ablativevṛkṣavatyāḥ vṛkṣavatībhyām vṛkṣavatībhyaḥ
Genitivevṛkṣavatyāḥ vṛkṣavatyoḥ vṛkṣavatīnām
Locativevṛkṣavatyām vṛkṣavatyoḥ vṛkṣavatīṣu

Compound vṛkṣavati - vṛkṣavatī -

Adverb -vṛkṣavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria