Declension table of ?uttamādhamā

Deva

FeminineSingularDualPlural
Nominativeuttamādhamā uttamādhame uttamādhamāḥ
Vocativeuttamādhame uttamādhame uttamādhamāḥ
Accusativeuttamādhamām uttamādhame uttamādhamāḥ
Instrumentaluttamādhamayā uttamādhamābhyām uttamādhamābhiḥ
Dativeuttamādhamāyai uttamādhamābhyām uttamādhamābhyaḥ
Ablativeuttamādhamāyāḥ uttamādhamābhyām uttamādhamābhyaḥ
Genitiveuttamādhamāyāḥ uttamādhamayoḥ uttamādhamānām
Locativeuttamādhamāyām uttamādhamayoḥ uttamādhamāsu

Adverb -uttamādhamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria