Declension table of ?upakrośanakarī

Deva

FeminineSingularDualPlural
Nominativeupakrośanakarī upakrośanakaryau upakrośanakaryaḥ
Vocativeupakrośanakari upakrośanakaryau upakrośanakaryaḥ
Accusativeupakrośanakarīm upakrośanakaryau upakrośanakarīḥ
Instrumentalupakrośanakaryā upakrośanakarībhyām upakrośanakarībhiḥ
Dativeupakrośanakaryai upakrośanakarībhyām upakrośanakarībhyaḥ
Ablativeupakrośanakaryāḥ upakrośanakarībhyām upakrośanakarībhyaḥ
Genitiveupakrośanakaryāḥ upakrośanakaryoḥ upakrośanakarīṇām
Locativeupakrośanakaryām upakrośanakaryoḥ upakrośanakarīṣu

Compound upakrośanakari - upakrośanakarī -

Adverb -upakrośanakari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria