Declension table of ?upagūḍhavatī

Deva

FeminineSingularDualPlural
Nominativeupagūḍhavatī upagūḍhavatyau upagūḍhavatyaḥ
Vocativeupagūḍhavati upagūḍhavatyau upagūḍhavatyaḥ
Accusativeupagūḍhavatīm upagūḍhavatyau upagūḍhavatīḥ
Instrumentalupagūḍhavatyā upagūḍhavatībhyām upagūḍhavatībhiḥ
Dativeupagūḍhavatyai upagūḍhavatībhyām upagūḍhavatībhyaḥ
Ablativeupagūḍhavatyāḥ upagūḍhavatībhyām upagūḍhavatībhyaḥ
Genitiveupagūḍhavatyāḥ upagūḍhavatyoḥ upagūḍhavatīnām
Locativeupagūḍhavatyām upagūḍhavatyoḥ upagūḍhavatīṣu

Compound upagūḍhavati - upagūḍhavatī -

Adverb -upagūḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria