Declension table of ?upagūḍhavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upagūḍhavatī | upagūḍhavatyau | upagūḍhavatyaḥ |
Vocative | upagūḍhavati | upagūḍhavatyau | upagūḍhavatyaḥ |
Accusative | upagūḍhavatīm | upagūḍhavatyau | upagūḍhavatīḥ |
Instrumental | upagūḍhavatyā | upagūḍhavatībhyām | upagūḍhavatībhiḥ |
Dative | upagūḍhavatyai | upagūḍhavatībhyām | upagūḍhavatībhyaḥ |
Ablative | upagūḍhavatyāḥ | upagūḍhavatībhyām | upagūḍhavatībhyaḥ |
Genitive | upagūḍhavatyāḥ | upagūḍhavatyoḥ | upagūḍhavatīnām |
Locative | upagūḍhavatyām | upagūḍhavatyoḥ | upagūḍhavatīṣu |