Declension table of ?udghāṭyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | udghāṭyā | udghāṭye | udghāṭyāḥ |
Vocative | udghāṭye | udghāṭye | udghāṭyāḥ |
Accusative | udghāṭyām | udghāṭye | udghāṭyāḥ |
Instrumental | udghāṭyayā | udghāṭyābhyām | udghāṭyābhiḥ |
Dative | udghāṭyāyai | udghāṭyābhyām | udghāṭyābhyaḥ |
Ablative | udghāṭyāyāḥ | udghāṭyābhyām | udghāṭyābhyaḥ |
Genitive | udghāṭyāyāḥ | udghāṭyayoḥ | udghāṭyānām |
Locative | udghāṭyāyām | udghāṭyayoḥ | udghāṭyāsu |