Declension table of ?udghāṭyā

Deva

FeminineSingularDualPlural
Nominativeudghāṭyā udghāṭye udghāṭyāḥ
Vocativeudghāṭye udghāṭye udghāṭyāḥ
Accusativeudghāṭyām udghāṭye udghāṭyāḥ
Instrumentaludghāṭyayā udghāṭyābhyām udghāṭyābhiḥ
Dativeudghāṭyāyai udghāṭyābhyām udghāṭyābhyaḥ
Ablativeudghāṭyāyāḥ udghāṭyābhyām udghāṭyābhyaḥ
Genitiveudghāṭyāyāḥ udghāṭyayoḥ udghāṭyānām
Locativeudghāṭyāyām udghāṭyayoḥ udghāṭyāsu

Adverb -udghāṭyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria