Declension table of ?udbodhikā

Deva

FeminineSingularDualPlural
Nominativeudbodhikā udbodhike udbodhikāḥ
Vocativeudbodhike udbodhike udbodhikāḥ
Accusativeudbodhikām udbodhike udbodhikāḥ
Instrumentaludbodhikayā udbodhikābhyām udbodhikābhiḥ
Dativeudbodhikāyai udbodhikābhyām udbodhikābhyaḥ
Ablativeudbodhikāyāḥ udbodhikābhyām udbodhikābhyaḥ
Genitiveudbodhikāyāḥ udbodhikayoḥ udbodhikānām
Locativeudbodhikāyām udbodhikayoḥ udbodhikāsu

Adverb -udbodhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria