Declension table of ?udbhijjāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | udbhijjā | udbhijje | udbhijjāḥ |
Vocative | udbhijje | udbhijje | udbhijjāḥ |
Accusative | udbhijjām | udbhijje | udbhijjāḥ |
Instrumental | udbhijjayā | udbhijjābhyām | udbhijjābhiḥ |
Dative | udbhijjāyai | udbhijjābhyām | udbhijjābhyaḥ |
Ablative | udbhijjāyāḥ | udbhijjābhyām | udbhijjābhyaḥ |
Genitive | udbhijjāyāḥ | udbhijjayoḥ | udbhijjānām |
Locative | udbhijjāyām | udbhijjayoḥ | udbhijjāsu |