Declension table of ?ubhayacarī

Deva

FeminineSingularDualPlural
Nominativeubhayacarī ubhayacaryau ubhayacaryaḥ
Vocativeubhayacari ubhayacaryau ubhayacaryaḥ
Accusativeubhayacarīm ubhayacaryau ubhayacarīḥ
Instrumentalubhayacaryā ubhayacarībhyām ubhayacarībhiḥ
Dativeubhayacaryai ubhayacarībhyām ubhayacarībhyaḥ
Ablativeubhayacaryāḥ ubhayacarībhyām ubhayacarībhyaḥ
Genitiveubhayacaryāḥ ubhayacaryoḥ ubhayacarīṇām
Locativeubhayacaryām ubhayacaryoḥ ubhayacarīṣu

Compound ubhayacari - ubhayacarī -

Adverb -ubhayacari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria