Declension table of ?ubhayacarīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ubhayacarī | ubhayacaryau | ubhayacaryaḥ |
Vocative | ubhayacari | ubhayacaryau | ubhayacaryaḥ |
Accusative | ubhayacarīm | ubhayacaryau | ubhayacarīḥ |
Instrumental | ubhayacaryā | ubhayacarībhyām | ubhayacarībhiḥ |
Dative | ubhayacaryai | ubhayacarībhyām | ubhayacarībhyaḥ |
Ablative | ubhayacaryāḥ | ubhayacarībhyām | ubhayacarībhyaḥ |
Genitive | ubhayacaryāḥ | ubhayacaryoḥ | ubhayacarīṇām |
Locative | ubhayacaryām | ubhayacaryoḥ | ubhayacarīṣu |