Declension table of ?tattvavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tattvavatī | tattvavatyau | tattvavatyaḥ |
Vocative | tattvavati | tattvavatyau | tattvavatyaḥ |
Accusative | tattvavatīm | tattvavatyau | tattvavatīḥ |
Instrumental | tattvavatyā | tattvavatībhyām | tattvavatībhiḥ |
Dative | tattvavatyai | tattvavatībhyām | tattvavatībhyaḥ |
Ablative | tattvavatyāḥ | tattvavatībhyām | tattvavatībhyaḥ |
Genitive | tattvavatyāḥ | tattvavatyoḥ | tattvavatīnām |
Locative | tattvavatyām | tattvavatyoḥ | tattvavatīṣu |