Declension table of ?svabhāvasaṃsiddhā

Deva

FeminineSingularDualPlural
Nominativesvabhāvasaṃsiddhā svabhāvasaṃsiddhe svabhāvasaṃsiddhāḥ
Vocativesvabhāvasaṃsiddhe svabhāvasaṃsiddhe svabhāvasaṃsiddhāḥ
Accusativesvabhāvasaṃsiddhām svabhāvasaṃsiddhe svabhāvasaṃsiddhāḥ
Instrumentalsvabhāvasaṃsiddhayā svabhāvasaṃsiddhābhyām svabhāvasaṃsiddhābhiḥ
Dativesvabhāvasaṃsiddhāyai svabhāvasaṃsiddhābhyām svabhāvasaṃsiddhābhyaḥ
Ablativesvabhāvasaṃsiddhāyāḥ svabhāvasaṃsiddhābhyām svabhāvasaṃsiddhābhyaḥ
Genitivesvabhāvasaṃsiddhāyāḥ svabhāvasaṃsiddhayoḥ svabhāvasaṃsiddhānām
Locativesvabhāvasaṃsiddhāyām svabhāvasaṃsiddhayoḥ svabhāvasaṃsiddhāsu

Adverb -svabhāvasaṃsiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria