Declension table of ?sthitalakṣaṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthitalakṣaṇā | sthitalakṣaṇe | sthitalakṣaṇāḥ |
Vocative | sthitalakṣaṇe | sthitalakṣaṇe | sthitalakṣaṇāḥ |
Accusative | sthitalakṣaṇām | sthitalakṣaṇe | sthitalakṣaṇāḥ |
Instrumental | sthitalakṣaṇayā | sthitalakṣaṇābhyām | sthitalakṣaṇābhiḥ |
Dative | sthitalakṣaṇāyai | sthitalakṣaṇābhyām | sthitalakṣaṇābhyaḥ |
Ablative | sthitalakṣaṇāyāḥ | sthitalakṣaṇābhyām | sthitalakṣaṇābhyaḥ |
Genitive | sthitalakṣaṇāyāḥ | sthitalakṣaṇayoḥ | sthitalakṣaṇānām |
Locative | sthitalakṣaṇāyām | sthitalakṣaṇayoḥ | sthitalakṣaṇāsu |