Declension table of stambheśvarī

Deva

FeminineSingularDualPlural
Nominativestambheśvarī stambheśvaryau stambheśvaryaḥ
Vocativestambheśvari stambheśvaryau stambheśvaryaḥ
Accusativestambheśvarīm stambheśvaryau stambheśvarīḥ
Instrumentalstambheśvaryā stambheśvarībhyām stambheśvarībhiḥ
Dativestambheśvaryai stambheśvarībhyām stambheśvarībhyaḥ
Ablativestambheśvaryāḥ stambheśvarībhyām stambheśvarībhyaḥ
Genitivestambheśvaryāḥ stambheśvaryoḥ stambheśvarīṇām
Locativestambheśvaryām stambheśvaryoḥ stambheśvarīṣu

Compound stambheśvari - stambheśvarī -

Adverb -stambheśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria