Declension table of stambheśvarīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | stambheśvarī | stambheśvaryau | stambheśvaryaḥ |
Vocative | stambheśvari | stambheśvaryau | stambheśvaryaḥ |
Accusative | stambheśvarīm | stambheśvaryau | stambheśvarīḥ |
Instrumental | stambheśvaryā | stambheśvarībhyām | stambheśvarībhiḥ |
Dative | stambheśvaryai | stambheśvarībhyām | stambheśvarībhyaḥ |
Ablative | stambheśvaryāḥ | stambheśvarībhyām | stambheśvarībhyaḥ |
Genitive | stambheśvaryāḥ | stambheśvaryoḥ | stambheśvarīṇām |
Locative | stambheśvaryām | stambheśvaryoḥ | stambheśvarīṣu |