Declension table of ?sakṛdgrāhiṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sakṛdgrāhiṇī | sakṛdgrāhiṇyau | sakṛdgrāhiṇyaḥ |
Vocative | sakṛdgrāhiṇi | sakṛdgrāhiṇyau | sakṛdgrāhiṇyaḥ |
Accusative | sakṛdgrāhiṇīm | sakṛdgrāhiṇyau | sakṛdgrāhiṇīḥ |
Instrumental | sakṛdgrāhiṇyā | sakṛdgrāhiṇībhyām | sakṛdgrāhiṇībhiḥ |
Dative | sakṛdgrāhiṇyai | sakṛdgrāhiṇībhyām | sakṛdgrāhiṇībhyaḥ |
Ablative | sakṛdgrāhiṇyāḥ | sakṛdgrāhiṇībhyām | sakṛdgrāhiṇībhyaḥ |
Genitive | sakṛdgrāhiṇyāḥ | sakṛdgrāhiṇyoḥ | sakṛdgrāhiṇīnām |
Locative | sakṛdgrāhiṇyām | sakṛdgrāhiṇyoḥ | sakṛdgrāhiṇīṣu |