Declension table of ?sakṛdgrāhiṇī

Deva

FeminineSingularDualPlural
Nominativesakṛdgrāhiṇī sakṛdgrāhiṇyau sakṛdgrāhiṇyaḥ
Vocativesakṛdgrāhiṇi sakṛdgrāhiṇyau sakṛdgrāhiṇyaḥ
Accusativesakṛdgrāhiṇīm sakṛdgrāhiṇyau sakṛdgrāhiṇīḥ
Instrumentalsakṛdgrāhiṇyā sakṛdgrāhiṇībhyām sakṛdgrāhiṇībhiḥ
Dativesakṛdgrāhiṇyai sakṛdgrāhiṇībhyām sakṛdgrāhiṇībhyaḥ
Ablativesakṛdgrāhiṇyāḥ sakṛdgrāhiṇībhyām sakṛdgrāhiṇībhyaḥ
Genitivesakṛdgrāhiṇyāḥ sakṛdgrāhiṇyoḥ sakṛdgrāhiṇīnām
Locativesakṛdgrāhiṇyām sakṛdgrāhiṇyoḥ sakṛdgrāhiṇīṣu

Compound sakṛdgrāhiṇi - sakṛdgrāhiṇī -

Adverb -sakṛdgrāhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria