Declension table of ?rājīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājīyā | rājīye | rājīyāḥ |
Vocative | rājīye | rājīye | rājīyāḥ |
Accusative | rājīyām | rājīye | rājīyāḥ |
Instrumental | rājīyayā | rājīyābhyām | rājīyābhiḥ |
Dative | rājīyāyai | rājīyābhyām | rājīyābhyaḥ |
Ablative | rājīyāyāḥ | rājīyābhyām | rājīyābhyaḥ |
Genitive | rājīyāyāḥ | rājīyayoḥ | rājīyānām |
Locative | rājīyāyām | rājīyayoḥ | rājīyāsu |