Declension table of pūrvavṛttiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvavṛttiḥ | pūrvavṛttī | pūrvavṛttayaḥ |
Vocative | pūrvavṛtte | pūrvavṛttī | pūrvavṛttayaḥ |
Accusative | pūrvavṛttim | pūrvavṛttī | pūrvavṛttīḥ |
Instrumental | pūrvavṛttyā | pūrvavṛttibhyām | pūrvavṛttibhiḥ |
Dative | pūrvavṛttyai pūrvavṛttaye | pūrvavṛttibhyām | pūrvavṛttibhyaḥ |
Ablative | pūrvavṛttyāḥ pūrvavṛtteḥ | pūrvavṛttibhyām | pūrvavṛttibhyaḥ |
Genitive | pūrvavṛttyāḥ pūrvavṛtteḥ | pūrvavṛttyoḥ | pūrvavṛttīnām |
Locative | pūrvavṛttyām pūrvavṛttau | pūrvavṛttyoḥ | pūrvavṛttiṣu |