Declension table of ?puṃvatī

Deva

FeminineSingularDualPlural
Nominativepuṃvatī puṃvatyau puṃvatyaḥ
Vocativepuṃvati puṃvatyau puṃvatyaḥ
Accusativepuṃvatīm puṃvatyau puṃvatīḥ
Instrumentalpuṃvatyā puṃvatībhyām puṃvatībhiḥ
Dativepuṃvatyai puṃvatībhyām puṃvatībhyaḥ
Ablativepuṃvatyāḥ puṃvatībhyām puṃvatībhyaḥ
Genitivepuṃvatyāḥ puṃvatyoḥ puṃvatīnām
Locativepuṃvatyām puṃvatyoḥ puṃvatīṣu

Compound puṃvati - puṃvatī -

Adverb -puṃvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria