Declension table of ?pracchannabauddhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pracchannabauddhā | pracchannabauddhe | pracchannabauddhāḥ |
Vocative | pracchannabauddhe | pracchannabauddhe | pracchannabauddhāḥ |
Accusative | pracchannabauddhām | pracchannabauddhe | pracchannabauddhāḥ |
Instrumental | pracchannabauddhayā | pracchannabauddhābhyām | pracchannabauddhābhiḥ |
Dative | pracchannabauddhāyai | pracchannabauddhābhyām | pracchannabauddhābhyaḥ |
Ablative | pracchannabauddhāyāḥ | pracchannabauddhābhyām | pracchannabauddhābhyaḥ |
Genitive | pracchannabauddhāyāḥ | pracchannabauddhayoḥ | pracchannabauddhānām |
Locative | pracchannabauddhāyām | pracchannabauddhayoḥ | pracchannabauddhāsu |