Declension table of parārthapūjāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parārthapūjā | parārthapūje | parārthapūjāḥ |
Vocative | parārthapūje | parārthapūje | parārthapūjāḥ |
Accusative | parārthapūjām | parārthapūje | parārthapūjāḥ |
Instrumental | parārthapūjayā | parārthapūjābhyām | parārthapūjābhiḥ |
Dative | parārthapūjāyai | parārthapūjābhyām | parārthapūjābhyaḥ |
Ablative | parārthapūjāyāḥ | parārthapūjābhyām | parārthapūjābhyaḥ |
Genitive | parārthapūjāyāḥ | parārthapūjayoḥ | parārthapūjānām |
Locative | parārthapūjāyām | parārthapūjayoḥ | parārthapūjāsu |