Declension table of parārthapūjā

Deva

FeminineSingularDualPlural
Nominativeparārthapūjā parārthapūje parārthapūjāḥ
Vocativeparārthapūje parārthapūje parārthapūjāḥ
Accusativeparārthapūjām parārthapūje parārthapūjāḥ
Instrumentalparārthapūjayā parārthapūjābhyām parārthapūjābhiḥ
Dativeparārthapūjāyai parārthapūjābhyām parārthapūjābhyaḥ
Ablativeparārthapūjāyāḥ parārthapūjābhyām parārthapūjābhyaḥ
Genitiveparārthapūjāyāḥ parārthapūjayoḥ parārthapūjānām
Locativeparārthapūjāyām parārthapūjayoḥ parārthapūjāsu

Adverb -parārthapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria