Declension table of parandhi

Deva

FeminineSingularDualPlural
Nominativeparandhiḥ parandhī parandhayaḥ
Vocativeparandhe parandhī parandhayaḥ
Accusativeparandhim parandhī parandhīḥ
Instrumentalparandhyā parandhibhyām parandhibhiḥ
Dativeparandhyai parandhaye parandhibhyām parandhibhyaḥ
Ablativeparandhyāḥ parandheḥ parandhibhyām parandhibhyaḥ
Genitiveparandhyāḥ parandheḥ parandhyoḥ parandhīnām
Locativeparandhyām parandhau parandhyoḥ parandhiṣu

Compound parandhi -

Adverb -parandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria