Declension table of parandhiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parandhiḥ | parandhī | parandhayaḥ |
Vocative | parandhe | parandhī | parandhayaḥ |
Accusative | parandhim | parandhī | parandhīḥ |
Instrumental | parandhyā | parandhibhyām | parandhibhiḥ |
Dative | parandhyai parandhaye | parandhibhyām | parandhibhyaḥ |
Ablative | parandhyāḥ parandheḥ | parandhibhyām | parandhibhyaḥ |
Genitive | parandhyāḥ parandheḥ | parandhyoḥ | parandhīnām |
Locative | parandhyām parandhau | parandhyoḥ | parandhiṣu |