Declension table of ?pāṭaliputrakā

Deva

FeminineSingularDualPlural
Nominativepāṭaliputrakā pāṭaliputrake pāṭaliputrakāḥ
Vocativepāṭaliputrake pāṭaliputrake pāṭaliputrakāḥ
Accusativepāṭaliputrakām pāṭaliputrake pāṭaliputrakāḥ
Instrumentalpāṭaliputrakayā pāṭaliputrakābhyām pāṭaliputrakābhiḥ
Dativepāṭaliputrakāyai pāṭaliputrakābhyām pāṭaliputrakābhyaḥ
Ablativepāṭaliputrakāyāḥ pāṭaliputrakābhyām pāṭaliputrakābhyaḥ
Genitivepāṭaliputrakāyāḥ pāṭaliputrakayoḥ pāṭaliputrakāṇām
Locativepāṭaliputrakāyām pāṭaliputrakayoḥ pāṭaliputrakāsu

Adverb -pāṭaliputrakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria