Declension table of ?pāṭaliputrakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāṭaliputrakā | pāṭaliputrake | pāṭaliputrakāḥ |
Vocative | pāṭaliputrake | pāṭaliputrake | pāṭaliputrakāḥ |
Accusative | pāṭaliputrakām | pāṭaliputrake | pāṭaliputrakāḥ |
Instrumental | pāṭaliputrakayā | pāṭaliputrakābhyām | pāṭaliputrakābhiḥ |
Dative | pāṭaliputrakāyai | pāṭaliputrakābhyām | pāṭaliputrakābhyaḥ |
Ablative | pāṭaliputrakāyāḥ | pāṭaliputrakābhyām | pāṭaliputrakābhyaḥ |
Genitive | pāṭaliputrakāyāḥ | pāṭaliputrakayoḥ | pāṭaliputrakāṇām |
Locative | pāṭaliputrakāyām | pāṭaliputrakayoḥ | pāṭaliputrakāsu |