Declension table of pṛśniDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pṛśniḥ | pṛśnī | pṛśnayaḥ |
Vocative | pṛśne | pṛśnī | pṛśnayaḥ |
Accusative | pṛśnim | pṛśnī | pṛśnīḥ |
Instrumental | pṛśnyā | pṛśnibhyām | pṛśnibhiḥ |
Dative | pṛśnyai pṛśnaye | pṛśnibhyām | pṛśnibhyaḥ |
Ablative | pṛśnyāḥ pṛśneḥ | pṛśnibhyām | pṛśnibhyaḥ |
Genitive | pṛśnyāḥ pṛśneḥ | pṛśnyoḥ | pṛśnīnām |
Locative | pṛśnyām pṛśnau | pṛśnyoḥ | pṛśniṣu |