Declension table of karmavipākasaṃhitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | karmavipākasaṃhitā | karmavipākasaṃhite | karmavipākasaṃhitāḥ |
Vocative | karmavipākasaṃhite | karmavipākasaṃhite | karmavipākasaṃhitāḥ |
Accusative | karmavipākasaṃhitām | karmavipākasaṃhite | karmavipākasaṃhitāḥ |
Instrumental | karmavipākasaṃhitayā | karmavipākasaṃhitābhyām | karmavipākasaṃhitābhiḥ |
Dative | karmavipākasaṃhitāyai | karmavipākasaṃhitābhyām | karmavipākasaṃhitābhyaḥ |
Ablative | karmavipākasaṃhitāyāḥ | karmavipākasaṃhitābhyām | karmavipākasaṃhitābhyaḥ |
Genitive | karmavipākasaṃhitāyāḥ | karmavipākasaṃhitayoḥ | karmavipākasaṃhitānām |
Locative | karmavipākasaṃhitāyām | karmavipākasaṃhitayoḥ | karmavipākasaṃhitāsu |