Declension table of karmavipākasaṃhitā

Deva

FeminineSingularDualPlural
Nominativekarmavipākasaṃhitā karmavipākasaṃhite karmavipākasaṃhitāḥ
Vocativekarmavipākasaṃhite karmavipākasaṃhite karmavipākasaṃhitāḥ
Accusativekarmavipākasaṃhitām karmavipākasaṃhite karmavipākasaṃhitāḥ
Instrumentalkarmavipākasaṃhitayā karmavipākasaṃhitābhyām karmavipākasaṃhitābhiḥ
Dativekarmavipākasaṃhitāyai karmavipākasaṃhitābhyām karmavipākasaṃhitābhyaḥ
Ablativekarmavipākasaṃhitāyāḥ karmavipākasaṃhitābhyām karmavipākasaṃhitābhyaḥ
Genitivekarmavipākasaṃhitāyāḥ karmavipākasaṃhitayoḥ karmavipākasaṃhitānām
Locativekarmavipākasaṃhitāyām karmavipākasaṃhitayoḥ karmavipākasaṃhitāsu

Adverb -karmavipākasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria