Declension table of ?kālamukhīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kālamukhī | kālamukhyau | kālamukhyaḥ |
Vocative | kālamukhi | kālamukhyau | kālamukhyaḥ |
Accusative | kālamukhīm | kālamukhyau | kālamukhīḥ |
Instrumental | kālamukhyā | kālamukhībhyām | kālamukhībhiḥ |
Dative | kālamukhyai | kālamukhībhyām | kālamukhībhyaḥ |
Ablative | kālamukhyāḥ | kālamukhībhyām | kālamukhībhyaḥ |
Genitive | kālamukhyāḥ | kālamukhyoḥ | kālamukhīnām |
Locative | kālamukhyām | kālamukhyoḥ | kālamukhīṣu |