Declension table of ?kṛtakarmaṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛtakarmaṇī | kṛtakarmaṇyau | kṛtakarmaṇyaḥ |
Vocative | kṛtakarmaṇi | kṛtakarmaṇyau | kṛtakarmaṇyaḥ |
Accusative | kṛtakarmaṇīm | kṛtakarmaṇyau | kṛtakarmaṇīḥ |
Instrumental | kṛtakarmaṇyā | kṛtakarmaṇībhyām | kṛtakarmaṇībhiḥ |
Dative | kṛtakarmaṇyai | kṛtakarmaṇībhyām | kṛtakarmaṇībhyaḥ |
Ablative | kṛtakarmaṇyāḥ | kṛtakarmaṇībhyām | kṛtakarmaṇībhyaḥ |
Genitive | kṛtakarmaṇyāḥ | kṛtakarmaṇyoḥ | kṛtakarmaṇīnām |
Locative | kṛtakarmaṇyām | kṛtakarmaṇyoḥ | kṛtakarmaṇīṣu |