Declension table of ?itikartavyatāmūḍhā

Deva

FeminineSingularDualPlural
Nominativeitikartavyatāmūḍhā itikartavyatāmūḍhe itikartavyatāmūḍhāḥ
Vocativeitikartavyatāmūḍhe itikartavyatāmūḍhe itikartavyatāmūḍhāḥ
Accusativeitikartavyatāmūḍhām itikartavyatāmūḍhe itikartavyatāmūḍhāḥ
Instrumentalitikartavyatāmūḍhayā itikartavyatāmūḍhābhyām itikartavyatāmūḍhābhiḥ
Dativeitikartavyatāmūḍhāyai itikartavyatāmūḍhābhyām itikartavyatāmūḍhābhyaḥ
Ablativeitikartavyatāmūḍhāyāḥ itikartavyatāmūḍhābhyām itikartavyatāmūḍhābhyaḥ
Genitiveitikartavyatāmūḍhāyāḥ itikartavyatāmūḍhayoḥ itikartavyatāmūḍhānām
Locativeitikartavyatāmūḍhāyām itikartavyatāmūḍhayoḥ itikartavyatāmūḍhāsu

Adverb -itikartavyatāmūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria