Declension table of ?īśvarīyā

Deva

FeminineSingularDualPlural
Nominativeīśvarīyā īśvarīye īśvarīyāḥ
Vocativeīśvarīye īśvarīye īśvarīyāḥ
Accusativeīśvarīyām īśvarīye īśvarīyāḥ
Instrumentalīśvarīyayā īśvarīyābhyām īśvarīyābhiḥ
Dativeīśvarīyāyai īśvarīyābhyām īśvarīyābhyaḥ
Ablativeīśvarīyāyāḥ īśvarīyābhyām īśvarīyābhyaḥ
Genitiveīśvarīyāyāḥ īśvarīyayoḥ īśvarīyāṇām
Locativeīśvarīyāyām īśvarīyayoḥ īśvarīyāsu

Adverb -īśvarīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria