Declension table of ?harī_2

Deva

FeminineSingularDualPlural
Nominativeharī haryau haryaḥ
Vocativehari haryau haryaḥ
Accusativeharīm haryau harīḥ
Instrumentalharyā harībhyām harībhiḥ
Dativeharyai harībhyām harībhyaḥ
Ablativeharyāḥ harībhyām harībhyaḥ
Genitiveharyāḥ haryoḥ harīṇām
Locativeharyām haryoḥ harīṣu

Compound hari - harī -

Adverb -hari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria