Declension table of gajagāminī

Deva

FeminineSingularDualPlural
Nominativegajagāminī gajagāminyau gajagāminyaḥ
Vocativegajagāmini gajagāminyau gajagāminyaḥ
Accusativegajagāminīm gajagāminyau gajagāminīḥ
Instrumentalgajagāminyā gajagāminībhyām gajagāminībhiḥ
Dativegajagāminyai gajagāminībhyām gajagāminībhyaḥ
Ablativegajagāminyāḥ gajagāminībhyām gajagāminībhyaḥ
Genitivegajagāminyāḥ gajagāminyoḥ gajagāminīnām
Locativegajagāminyām gajagāminyoḥ gajagāminīṣu

Compound gajagāmini - gajagāminī -

Adverb -gajagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria