Declension table of ?gacchantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gacchantī | gacchantyau | gacchantyaḥ |
Vocative | gacchanti | gacchantyau | gacchantyaḥ |
Accusative | gacchantīm | gacchantyau | gacchantīḥ |
Instrumental | gacchantyā | gacchantībhyām | gacchantībhiḥ |
Dative | gacchantyai | gacchantībhyām | gacchantībhyaḥ |
Ablative | gacchantyāḥ | gacchantībhyām | gacchantībhyaḥ |
Genitive | gacchantyāḥ | gacchantyoḥ | gacchantīnām |
Locative | gacchantyām | gacchantyoḥ | gacchantīṣu |