Declension table of ?dvijottamāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvijottamā | dvijottame | dvijottamāḥ |
Vocative | dvijottame | dvijottame | dvijottamāḥ |
Accusative | dvijottamām | dvijottame | dvijottamāḥ |
Instrumental | dvijottamayā | dvijottamābhyām | dvijottamābhiḥ |
Dative | dvijottamāyai | dvijottamābhyām | dvijottamābhyaḥ |
Ablative | dvijottamāyāḥ | dvijottamābhyām | dvijottamābhyaḥ |
Genitive | dvijottamāyāḥ | dvijottamayoḥ | dvijottamānām |
Locative | dvijottamāyām | dvijottamayoḥ | dvijottamāsu |