Declension table of dharmabuddhi

Deva

FeminineSingularDualPlural
Nominativedharmabuddhiḥ dharmabuddhī dharmabuddhayaḥ
Vocativedharmabuddhe dharmabuddhī dharmabuddhayaḥ
Accusativedharmabuddhim dharmabuddhī dharmabuddhīḥ
Instrumentaldharmabuddhyā dharmabuddhibhyām dharmabuddhibhiḥ
Dativedharmabuddhyai dharmabuddhaye dharmabuddhibhyām dharmabuddhibhyaḥ
Ablativedharmabuddhyāḥ dharmabuddheḥ dharmabuddhibhyām dharmabuddhibhyaḥ
Genitivedharmabuddhyāḥ dharmabuddheḥ dharmabuddhyoḥ dharmabuddhīnām
Locativedharmabuddhyām dharmabuddhau dharmabuddhyoḥ dharmabuddhiṣu

Compound dharmabuddhi -

Adverb -dharmabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria