Declension table of ?dāyitā

Deva

FeminineSingularDualPlural
Nominativedāyitā dāyite dāyitāḥ
Vocativedāyite dāyite dāyitāḥ
Accusativedāyitām dāyite dāyitāḥ
Instrumentaldāyitayā dāyitābhyām dāyitābhiḥ
Dativedāyitāyai dāyitābhyām dāyitābhyaḥ
Ablativedāyitāyāḥ dāyitābhyām dāyitābhyaḥ
Genitivedāyitāyāḥ dāyitayoḥ dāyitānām
Locativedāyitāyām dāyitayoḥ dāyitāsu

Adverb -dāyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria