Declension table of ?bāṣpākulekṣaṇā

Deva

FeminineSingularDualPlural
Nominativebāṣpākulekṣaṇā bāṣpākulekṣaṇe bāṣpākulekṣaṇāḥ
Vocativebāṣpākulekṣaṇe bāṣpākulekṣaṇe bāṣpākulekṣaṇāḥ
Accusativebāṣpākulekṣaṇām bāṣpākulekṣaṇe bāṣpākulekṣaṇāḥ
Instrumentalbāṣpākulekṣaṇayā bāṣpākulekṣaṇābhyām bāṣpākulekṣaṇābhiḥ
Dativebāṣpākulekṣaṇāyai bāṣpākulekṣaṇābhyām bāṣpākulekṣaṇābhyaḥ
Ablativebāṣpākulekṣaṇāyāḥ bāṣpākulekṣaṇābhyām bāṣpākulekṣaṇābhyaḥ
Genitivebāṣpākulekṣaṇāyāḥ bāṣpākulekṣaṇayoḥ bāṣpākulekṣaṇānām
Locativebāṣpākulekṣaṇāyām bāṣpākulekṣaṇayoḥ bāṣpākulekṣaṇāsu

Adverb -bāṣpākulekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria