Declension table of ?avispaṣṭārthāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avispaṣṭārthā | avispaṣṭārthe | avispaṣṭārthāḥ |
Vocative | avispaṣṭārthe | avispaṣṭārthe | avispaṣṭārthāḥ |
Accusative | avispaṣṭārthām | avispaṣṭārthe | avispaṣṭārthāḥ |
Instrumental | avispaṣṭārthayā | avispaṣṭārthābhyām | avispaṣṭārthābhiḥ |
Dative | avispaṣṭārthāyai | avispaṣṭārthābhyām | avispaṣṭārthābhyaḥ |
Ablative | avispaṣṭārthāyāḥ | avispaṣṭārthābhyām | avispaṣṭārthābhyaḥ |
Genitive | avispaṣṭārthāyāḥ | avispaṣṭārthayoḥ | avispaṣṭārthānām |
Locative | avispaṣṭārthāyām | avispaṣṭārthayoḥ | avispaṣṭārthāsu |