Declension table of ?aprāstāvikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aprāstāvikā | aprāstāvike | aprāstāvikāḥ |
Vocative | aprāstāvike | aprāstāvike | aprāstāvikāḥ |
Accusative | aprāstāvikām | aprāstāvike | aprāstāvikāḥ |
Instrumental | aprāstāvikayā | aprāstāvikābhyām | aprāstāvikābhiḥ |
Dative | aprāstāvikāyai | aprāstāvikābhyām | aprāstāvikābhyaḥ |
Ablative | aprāstāvikāyāḥ | aprāstāvikābhyām | aprāstāvikābhyaḥ |
Genitive | aprāstāvikāyāḥ | aprāstāvikayoḥ | aprāstāvikānām |
Locative | aprāstāvikāyām | aprāstāvikayoḥ | aprāstāvikāsu |