Declension table of ?anāryadjuṣṭā

Deva

FeminineSingularDualPlural
Nominativeanāryadjuṣṭā anāryadjuṣṭe anāryadjuṣṭāḥ
Vocativeanāryadjuṣṭe anāryadjuṣṭe anāryadjuṣṭāḥ
Accusativeanāryadjuṣṭām anāryadjuṣṭe anāryadjuṣṭāḥ
Instrumentalanāryadjuṣṭayā anāryadjuṣṭābhyām anāryadjuṣṭābhiḥ
Dativeanāryadjuṣṭāyai anāryadjuṣṭābhyām anāryadjuṣṭābhyaḥ
Ablativeanāryadjuṣṭāyāḥ anāryadjuṣṭābhyām anāryadjuṣṭābhyaḥ
Genitiveanāryadjuṣṭāyāḥ anāryadjuṣṭayoḥ anāryadjuṣṭānām
Locativeanāryadjuṣṭāyām anāryadjuṣṭayoḥ anāryadjuṣṭāsu

Adverb -anāryadjuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria